Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥



एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥





ಸ್ಮೇರಾಸ್ಯಂ ವರದಂ ಕಪಾಲಮಭಯಂ ಶೂಲಂ ದಧಾನಂ ಕರೈಃ

एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

೧೦

click here भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा । 

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

Report this wiki page